कृदन्तरूपाणि - अभि + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगूहनम्
अनीयर्
अभिगूहनीयः - अभिगूहनीया
ण्वुल्
अभिगूहकः - अभिगूहिका
तुमुँन्
अभिगूहितुम् / अभिगोढुम्
तव्य
अभिगूहितव्यः / अभिगोढव्यः - अभिगूहितव्या / अभिगोढव्या
तृच्
अभिगूहिता / अभिगोढा - अभिगूहित्री / अभिगोढ्री
ल्यप्
अभिगुह्य
क्तवतुँ
अभिगूढवान् - अभिगूढवती
क्त
अभिगूढः - अभिगूढा
शतृँ
अभिगूहन् - अभिगूहन्ती
शानच्
अभिगूहमानः - अभिगूहमाना
ण्यत्
अभिगोह्यः - अभिगोह्या
क्यप्
अभिगुह्यः - अभिगुह्या
घञ्
अभिगूहः
अभिगुहः - अभिगुहा
क्तिन्
अभिगूढिः
अङ्
अभिगुहा


सनादि प्रत्ययाः

उपसर्गाः