कृदन्तरूपाणि - निस् + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गूहणम् / निर्गूहनम्
अनीयर्
निर्गूहणीयः / निर्गूहनीयः - निर्गूहणीया / निर्गूहनीया
ण्वुल्
निर्गूहकः - निर्गूहिका
तुमुँन्
निर्गूहितुम् / निर्गोढुम्
तव्य
निर्गूहितव्यः / निर्गोढव्यः - निर्गूहितव्या / निर्गोढव्या
तृच्
निर्गूहिता / निर्गोढा - निर्गूहित्री / निर्गोढ्री
ल्यप्
निर्गुह्य
क्तवतुँ
निर्गूढवान् - निर्गूढवती
क्त
निर्गूढः - निर्गूढा
शतृँ
निर्गूहन् - निर्गूहन्ती
शानच्
निर्गूहमाणः / निर्गूहमानः - निर्गूहमाणा / निर्गूहमाना
ण्यत्
निर्गोह्यः - निर्गोह्या
क्यप्
निर्गुह्यः - निर्गुह्या
घञ्
निर्गूहः
निर्गुहः - निर्गुहा
क्तिन्
निर्गूढिः
अङ्
निर्गुहा


सनादि प्रत्ययाः

उपसर्गाः