कृदन्तरूपाणि - सम् + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्लाघनम्
अनीयर्
संश्लाघनीयः - संश्लाघनीया
ण्वुल्
संश्लाघकः - संश्लाघिका
तुमुँन्
संश्लाघितुम्
तव्य
संश्लाघितव्यः - संश्लाघितव्या
तृच्
संश्लाघिता - संश्लाघित्री
ल्यप्
संश्लाघ्य
क्तवतुँ
संश्लाघितवान् - संश्लाघितवती
क्त
संश्लाघितः - संश्लाघिता
शानच्
संश्लाघमानः - संश्लाघमाना
ण्यत्
संश्लाघ्यः - संश्लाघ्या
अच्
संश्लाघः - संश्लाघा
घञ्
संश्लाघः
संश्लाघा


सनादि प्रत्ययाः

उपसर्गाः