कृदन्तरूपाणि - नि + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्लाघनम्
अनीयर्
निश्लाघनीयः - निश्लाघनीया
ण्वुल्
निश्लाघकः - निश्लाघिका
तुमुँन्
निश्लाघितुम्
तव्य
निश्लाघितव्यः - निश्लाघितव्या
तृच्
निश्लाघिता - निश्लाघित्री
ल्यप्
निश्लाघ्य
क्तवतुँ
निश्लाघितवान् - निश्लाघितवती
क्त
निश्लाघितः - निश्लाघिता
शानच्
निश्लाघमानः - निश्लाघमाना
ण्यत्
निश्लाघ्यः - निश्लाघ्या
अच्
निश्लाघः - निश्लाघा
घञ्
निश्लाघः
निश्लाघा


सनादि प्रत्ययाः

उपसर्गाः