कृदन्तरूपाणि - परा + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्लाघनम्
अनीयर्
पराश्लाघनीयः - पराश्लाघनीया
ण्वुल्
पराश्लाघकः - पराश्लाघिका
तुमुँन्
पराश्लाघितुम्
तव्य
पराश्लाघितव्यः - पराश्लाघितव्या
तृच्
पराश्लाघिता - पराश्लाघित्री
ल्यप्
पराश्लाघ्य
क्तवतुँ
पराश्लाघितवान् - पराश्लाघितवती
क्त
पराश्लाघितः - पराश्लाघिता
शानच्
पराश्लाघमानः - पराश्लाघमाना
ण्यत्
पराश्लाघ्यः - पराश्लाघ्या
अच्
पराश्लाघः - पराश्लाघा
घञ्
पराश्लाघः
पराश्लाघा


सनादि प्रत्ययाः

उपसर्गाः