कृदन्तरूपाणि - वि + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्लाघनम्
अनीयर्
विश्लाघनीयः - विश्लाघनीया
ण्वुल्
विश्लाघकः - विश्लाघिका
तुमुँन्
विश्लाघितुम्
तव्य
विश्लाघितव्यः - विश्लाघितव्या
तृच्
विश्लाघिता - विश्लाघित्री
ल्यप्
विश्लाघ्य
क्तवतुँ
विश्लाघितवान् - विश्लाघितवती
क्त
विश्लाघितः - विश्लाघिता
शानच्
विश्लाघमानः - विश्लाघमाना
ण्यत्
विश्लाघ्यः - विश्लाघ्या
अच्
विश्लाघः - विश्लाघा
घञ्
विश्लाघः
विश्लाघा


सनादि प्रत्ययाः

उपसर्गाः