कृदन्तरूपाणि - प्रति + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लाघनम्
अनीयर्
प्रतिश्लाघनीयः - प्रतिश्लाघनीया
ण्वुल्
प्रतिश्लाघकः - प्रतिश्लाघिका
तुमुँन्
प्रतिश्लाघितुम्
तव्य
प्रतिश्लाघितव्यः - प्रतिश्लाघितव्या
तृच्
प्रतिश्लाघिता - प्रतिश्लाघित्री
ल्यप्
प्रतिश्लाघ्य
क्तवतुँ
प्रतिश्लाघितवान् - प्रतिश्लाघितवती
क्त
प्रतिश्लाघितः - प्रतिश्लाघिता
शानच्
प्रतिश्लाघमानः - प्रतिश्लाघमाना
ण्यत्
प्रतिश्लाघ्यः - प्रतिश्लाघ्या
अच्
प्रतिश्लाघः - प्रतिश्लाघा
घञ्
प्रतिश्लाघः
प्रतिश्लाघा


सनादि प्रत्ययाः

उपसर्गाः