कृदन्तरूपाणि - अनु + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्लाघनम्
अनीयर्
अनुश्लाघनीयः - अनुश्लाघनीया
ण्वुल्
अनुश्लाघकः - अनुश्लाघिका
तुमुँन्
अनुश्लाघितुम्
तव्य
अनुश्लाघितव्यः - अनुश्लाघितव्या
तृच्
अनुश्लाघिता - अनुश्लाघित्री
ल्यप्
अनुश्लाघ्य
क्तवतुँ
अनुश्लाघितवान् - अनुश्लाघितवती
क्त
अनुश्लाघितः - अनुश्लाघिता
शानच्
अनुश्लाघमानः - अनुश्लाघमाना
ण्यत्
अनुश्लाघ्यः - अनुश्लाघ्या
अच्
अनुश्लाघः - अनुश्लाघा
घञ्
अनुश्लाघः
अनुश्लाघा


सनादि प्रत्ययाः

उपसर्गाः