कृदन्तरूपाणि - निस् + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्लाघनम् / निश्श्लाघनम्
अनीयर्
निःश्लाघनीयः / निश्श्लाघनीयः - निःश्लाघनीया / निश्श्लाघनीया
ण्वुल्
निःश्लाघकः / निश्श्लाघकः - निःश्लाघिका / निश्श्लाघिका
तुमुँन्
निःश्लाघितुम् / निश्श्लाघितुम्
तव्य
निःश्लाघितव्यः / निश्श्लाघितव्यः - निःश्लाघितव्या / निश्श्लाघितव्या
तृच्
निःश्लाघिता / निश्श्लाघिता - निःश्लाघित्री / निश्श्लाघित्री
ल्यप्
निःश्लाघ्य / निश्श्लाघ्य
क्तवतुँ
निःश्लाघितवान् / निश्श्लाघितवान् - निःश्लाघितवती / निश्श्लाघितवती
क्त
निःश्लाघितः / निश्श्लाघितः - निःश्लाघिता / निश्श्लाघिता
शानच्
निःश्लाघमानः / निश्श्लाघमानः - निःश्लाघमाना / निश्श्लाघमाना
ण्यत्
निःश्लाघ्यः / निश्श्लाघ्यः - निःश्लाघ्या / निश्श्लाघ्या
अच्
निःश्लाघः / निश्श्लाघः - निःश्लाघा - निश्श्लाघा
घञ्
निःश्लाघः / निश्श्लाघः
निःश्लाघा / निश्श्लाघा


सनादि प्रत्ययाः

उपसर्गाः