कृदन्तरूपाणि - सु + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्लाघनम्
अनीयर्
सुश्लाघनीयः - सुश्लाघनीया
ण्वुल्
सुश्लाघकः - सुश्लाघिका
तुमुँन्
सुश्लाघितुम्
तव्य
सुश्लाघितव्यः - सुश्लाघितव्या
तृच्
सुश्लाघिता - सुश्लाघित्री
ल्यप्
सुश्लाघ्य
क्तवतुँ
सुश्लाघितवान् - सुश्लाघितवती
क्त
सुश्लाघितः - सुश्लाघिता
शानच्
सुश्लाघमानः - सुश्लाघमाना
ण्यत्
सुश्लाघ्यः - सुश्लाघ्या
अच्
सुश्लाघः - सुश्लाघा
घञ्
सुश्लाघः
सुश्लाघा


सनादि प्रत्ययाः

उपसर्गाः