कृदन्तरूपाणि - अव + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्लाघनम्
अनीयर्
अवश्लाघनीयः - अवश्लाघनीया
ण्वुल्
अवश्लाघकः - अवश्लाघिका
तुमुँन्
अवश्लाघितुम्
तव्य
अवश्लाघितव्यः - अवश्लाघितव्या
तृच्
अवश्लाघिता - अवश्लाघित्री
ल्यप्
अवश्लाघ्य
क्तवतुँ
अवश्लाघितवान् - अवश्लाघितवती
क्त
अवश्लाघितः - अवश्लाघिता
शानच्
अवश्लाघमानः - अवश्लाघमाना
ण्यत्
अवश्लाघ्यः - अवश्लाघ्या
अच्
अवश्लाघः - अवश्लाघा
घञ्
अवश्लाघः
अवश्लाघा


सनादि प्रत्ययाः

उपसर्गाः