कृदन्तरूपाणि - अति + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्लाघनम्
अनीयर्
अतिश्लाघनीयः - अतिश्लाघनीया
ण्वुल्
अतिश्लाघकः - अतिश्लाघिका
तुमुँन्
अतिश्लाघितुम्
तव्य
अतिश्लाघितव्यः - अतिश्लाघितव्या
तृच्
अतिश्लाघिता - अतिश्लाघित्री
ल्यप्
अतिश्लाघ्य
क्तवतुँ
अतिश्लाघितवान् - अतिश्लाघितवती
क्त
अतिश्लाघितः - अतिश्लाघिता
शानच्
अतिश्लाघमानः - अतिश्लाघमाना
ण्यत्
अतिश्लाघ्यः - अतिश्लाघ्या
अच्
अतिश्लाघः - अतिश्लाघा
घञ्
अतिश्लाघः
अतिश्लाघा


सनादि प्रत्ययाः

उपसर्गाः