कृदन्तरूपाणि - उत् + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्लाघनम् / उच्श्लाघनम्
अनीयर्
उच्छ्लाघनीयः / उच्श्लाघनीयः - उच्छ्लाघनीया / उच्श्लाघनीया
ण्वुल्
उच्छ्लाघकः / उच्श्लाघकः - उच्छ्लाघिका / उच्श्लाघिका
तुमुँन्
उच्छ्लाघितुम् / उच्श्लाघितुम्
तव्य
उच्छ्लाघितव्यः / उच्श्लाघितव्यः - उच्छ्लाघितव्या / उच्श्लाघितव्या
तृच्
उच्छ्लाघिता / उच्श्लाघिता - उच्छ्लाघित्री / उच्श्लाघित्री
ल्यप्
उच्छ्लाघ्य / उच्श्लाघ्य
क्तवतुँ
उच्छ्लाघितवान् / उच्श्लाघितवान् - उच्छ्लाघितवती / उच्श्लाघितवती
क्त
उच्छ्लाघितः / उच्श्लाघितः - उच्छ्लाघिता / उच्श्लाघिता
शानच्
उच्छ्लाघमानः / उच्श्लाघमानः - उच्छ्लाघमाना / उच्श्लाघमाना
ण्यत्
उच्छ्लाघ्यः / उच्श्लाघ्यः - उच्छ्लाघ्या / उच्श्लाघ्या
अच्
उच्छ्लाघः / उच्श्लाघः - उच्छ्लाघा - उच्श्लाघा
घञ्
उच्छ्लाघः / उच्श्लाघः
उच्छ्लाघा / उच्श्लाघा


सनादि प्रत्ययाः

उपसर्गाः