कृदन्तरूपाणि - परि + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लाघनम्
अनीयर्
परिश्लाघनीयः - परिश्लाघनीया
ण्वुल्
परिश्लाघकः - परिश्लाघिका
तुमुँन्
परिश्लाघितुम्
तव्य
परिश्लाघितव्यः - परिश्लाघितव्या
तृच्
परिश्लाघिता - परिश्लाघित्री
ल्यप्
परिश्लाघ्य
क्तवतुँ
परिश्लाघितवान् - परिश्लाघितवती
क्त
परिश्लाघितः - परिश्लाघिता
शानच्
परिश्लाघमानः - परिश्लाघमाना
ण्यत्
परिश्लाघ्यः - परिश्लाघ्या
अच्
परिश्लाघः - परिश्लाघा
घञ्
परिश्लाघः
परिश्लाघा


सनादि प्रत्ययाः

उपसर्गाः