कृदन्तरूपाणि - अधि + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्लाघनम्
अनीयर्
अधिश्लाघनीयः - अधिश्लाघनीया
ण्वुल्
अधिश्लाघकः - अधिश्लाघिका
तुमुँन्
अधिश्लाघितुम्
तव्य
अधिश्लाघितव्यः - अधिश्लाघितव्या
तृच्
अधिश्लाघिता - अधिश्लाघित्री
ल्यप्
अधिश्लाघ्य
क्तवतुँ
अधिश्लाघितवान् - अधिश्लाघितवती
क्त
अधिश्लाघितः - अधिश्लाघिता
शानच्
अधिश्लाघमानः - अधिश्लाघमाना
ण्यत्
अधिश्लाघ्यः - अधिश्लाघ्या
अच्
अधिश्लाघः - अधिश्लाघा
घञ्
अधिश्लाघः
अधिश्लाघा


सनादि प्रत्ययाः

उपसर्गाः