कृदन्तरूपाणि - अपि + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्लाघनम्
अनीयर्
अपिश्लाघनीयः - अपिश्लाघनीया
ण्वुल्
अपिश्लाघकः - अपिश्लाघिका
तुमुँन्
अपिश्लाघितुम्
तव्य
अपिश्लाघितव्यः - अपिश्लाघितव्या
तृच्
अपिश्लाघिता - अपिश्लाघित्री
ल्यप्
अपिश्लाघ्य
क्तवतुँ
अपिश्लाघितवान् - अपिश्लाघितवती
क्त
अपिश्लाघितः - अपिश्लाघिता
शानच्
अपिश्लाघमानः - अपिश्लाघमाना
ण्यत्
अपिश्लाघ्यः - अपिश्लाघ्या
अच्
अपिश्लाघः - अपिश्लाघा
घञ्
अपिश्लाघः
अपिश्लाघा


सनादि प्रत्ययाः

उपसर्गाः