कृदन्तरूपाणि - अप + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लाघनम्
अनीयर्
अपश्लाघनीयः - अपश्लाघनीया
ण्वुल्
अपश्लाघकः - अपश्लाघिका
तुमुँन्
अपश्लाघितुम्
तव्य
अपश्लाघितव्यः - अपश्लाघितव्या
तृच्
अपश्लाघिता - अपश्लाघित्री
ल्यप्
अपश्लाघ्य
क्तवतुँ
अपश्लाघितवान् - अपश्लाघितवती
क्त
अपश्लाघितः - अपश्लाघिता
शानच्
अपश्लाघमानः - अपश्लाघमाना
ण्यत्
अपश्लाघ्यः - अपश्लाघ्या
अच्
अपश्लाघः - अपश्लाघा
घञ्
अपश्लाघः
अपश्लाघा


सनादि प्रत्ययाः

उपसर्गाः