कृदन्तरूपाणि - अभि + श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लाघनम्
अनीयर्
अभिश्लाघनीयः - अभिश्लाघनीया
ण्वुल्
अभिश्लाघकः - अभिश्लाघिका
तुमुँन्
अभिश्लाघितुम्
तव्य
अभिश्लाघितव्यः - अभिश्लाघितव्या
तृच्
अभिश्लाघिता - अभिश्लाघित्री
ल्यप्
अभिश्लाघ्य
क्तवतुँ
अभिश्लाघितवान् - अभिश्लाघितवती
क्त
अभिश्लाघितः - अभिश्लाघिता
शानच्
अभिश्लाघमानः - अभिश्लाघमाना
ण्यत्
अभिश्लाघ्यः - अभिश्लाघ्या
अच्
अभिश्लाघः - अभिश्लाघा
घञ्
अभिश्लाघः
अभिश्लाघा


सनादि प्रत्ययाः

उपसर्गाः