कृदन्तरूपाणि - सम् + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवन्दिषणम् / संविवन्दिषणम्
अनीयर्
सव्ँविवन्दिषणीयः / संविवन्दिषणीयः - सव्ँविवन्दिषणीया / संविवन्दिषणीया
ण्वुल्
सव्ँविवन्दिषकः / संविवन्दिषकः - सव्ँविवन्दिषिका / संविवन्दिषिका
तुमुँन्
सव्ँविवन्दिषितुम् / संविवन्दिषितुम्
तव्य
सव्ँविवन्दिषितव्यः / संविवन्दिषितव्यः - सव्ँविवन्दिषितव्या / संविवन्दिषितव्या
तृच्
सव्ँविवन्दिषिता / संविवन्दिषिता - सव्ँविवन्दिषित्री / संविवन्दिषित्री
ल्यप्
सव्ँविवन्दिष्य / संविवन्दिष्य
क्तवतुँ
सव्ँविवन्दिषितवान् / संविवन्दिषितवान् - सव्ँविवन्दिषितवती / संविवन्दिषितवती
क्त
सव्ँविवन्दिषितः / संविवन्दिषितः - सव्ँविवन्दिषिता / संविवन्दिषिता
शानच्
सव्ँविवन्दिषमाणः / संविवन्दिषमाणः - सव्ँविवन्दिषमाणा / संविवन्दिषमाणा
यत्
सव्ँविवन्दिष्यः / संविवन्दिष्यः - सव्ँविवन्दिष्या / संविवन्दिष्या
अच्
सव्ँविवन्दिषः / संविवन्दिषः - सव्ँविवन्दिषा - संविवन्दिषा
घञ्
सव्ँविवन्दिषः / संविवन्दिषः
सव्ँविवन्दिषा / संविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः