कृदन्तरूपाणि - उत् + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विवन्दिषणम्
अनीयर्
उद्विवन्दिषणीयः - उद्विवन्दिषणीया
ण्वुल्
उद्विवन्दिषकः - उद्विवन्दिषिका
तुमुँन्
उद्विवन्दिषितुम्
तव्य
उद्विवन्दिषितव्यः - उद्विवन्दिषितव्या
तृच्
उद्विवन्दिषिता - उद्विवन्दिषित्री
ल्यप्
उद्विवन्दिष्य
क्तवतुँ
उद्विवन्दिषितवान् - उद्विवन्दिषितवती
क्त
उद्विवन्दिषितः - उद्विवन्दिषिता
शानच्
उद्विवन्दिषमाणः - उद्विवन्दिषमाणा
यत्
उद्विवन्दिष्यः - उद्विवन्दिष्या
अच्
उद्विवन्दिषः - उद्विवन्दिषा
घञ्
उद्विवन्दिषः
उद्विवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः