कृदन्तरूपाणि - नि + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निविवन्दिषणम्
अनीयर्
निविवन्दिषणीयः - निविवन्दिषणीया
ण्वुल्
निविवन्दिषकः - निविवन्दिषिका
तुमुँन्
निविवन्दिषितुम्
तव्य
निविवन्दिषितव्यः - निविवन्दिषितव्या
तृच्
निविवन्दिषिता - निविवन्दिषित्री
ल्यप्
निविवन्दिष्य
क्तवतुँ
निविवन्दिषितवान् - निविवन्दिषितवती
क्त
निविवन्दिषितः - निविवन्दिषिता
शानच्
निविवन्दिषमाणः - निविवन्दिषमाणा
यत्
निविवन्दिष्यः - निविवन्दिष्या
अच्
निविवन्दिषः - निविवन्दिषा
घञ्
निविवन्दिषः
निविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः