कृदन्तरूपाणि - दुस् + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्विवन्दिषणम्
अनीयर्
दुर्विवन्दिषणीयः - दुर्विवन्दिषणीया
ण्वुल्
दुर्विवन्दिषकः - दुर्विवन्दिषिका
तुमुँन्
दुर्विवन्दिषितुम्
तव्य
दुर्विवन्दिषितव्यः - दुर्विवन्दिषितव्या
तृच्
दुर्विवन्दिषिता - दुर्विवन्दिषित्री
ल्यप्
दुर्विवन्दिष्य
क्तवतुँ
दुर्विवन्दिषितवान् - दुर्विवन्दिषितवती
क्त
दुर्विवन्दिषितः - दुर्विवन्दिषिता
शानच्
दुर्विवन्दिषमाणः - दुर्विवन्दिषमाणा
यत्
दुर्विवन्दिष्यः - दुर्विवन्दिष्या
अच्
दुर्विवन्दिषः - दुर्विवन्दिषा
घञ्
दुर्विवन्दिषः
दुर्विवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः