कृदन्तरूपाणि - वि + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवन्दिषणम्
अनीयर्
विविवन्दिषणीयः - विविवन्दिषणीया
ण्वुल्
विविवन्दिषकः - विविवन्दिषिका
तुमुँन्
विविवन्दिषितुम्
तव्य
विविवन्दिषितव्यः - विविवन्दिषितव्या
तृच्
विविवन्दिषिता - विविवन्दिषित्री
ल्यप्
विविवन्दिष्य
क्तवतुँ
विविवन्दिषितवान् - विविवन्दिषितवती
क्त
विविवन्दिषितः - विविवन्दिषिता
शानच्
विविवन्दिषमाणः - विविवन्दिषमाणा
यत्
विविवन्दिष्यः - विविवन्दिष्या
अच्
विविवन्दिषः - विविवन्दिषा
घञ्
विविवन्दिषः
विविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः