कृदन्तरूपाणि - परि + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिविवन्दिषणम्
अनीयर्
परिविवन्दिषणीयः - परिविवन्दिषणीया
ण्वुल्
परिविवन्दिषकः - परिविवन्दिषिका
तुमुँन्
परिविवन्दिषितुम्
तव्य
परिविवन्दिषितव्यः - परिविवन्दिषितव्या
तृच्
परिविवन्दिषिता - परिविवन्दिषित्री
ल्यप्
परिविवन्दिष्य
क्तवतुँ
परिविवन्दिषितवान् - परिविवन्दिषितवती
क्त
परिविवन्दिषितः - परिविवन्दिषिता
शानच्
परिविवन्दिषमाणः - परिविवन्दिषमाणा
यत्
परिविवन्दिष्यः - परिविवन्दिष्या
अच्
परिविवन्दिषः - परिविवन्दिषा
घञ्
परिविवन्दिषः
परिविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः