कृदन्तरूपाणि - अप + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवन्दिषणम्
अनीयर्
अपविवन्दिषणीयः - अपविवन्दिषणीया
ण्वुल्
अपविवन्दिषकः - अपविवन्दिषिका
तुमुँन्
अपविवन्दिषितुम्
तव्य
अपविवन्दिषितव्यः - अपविवन्दिषितव्या
तृच्
अपविवन्दिषिता - अपविवन्दिषित्री
ल्यप्
अपविवन्दिष्य
क्तवतुँ
अपविवन्दिषितवान् - अपविवन्दिषितवती
क्त
अपविवन्दिषितः - अपविवन्दिषिता
शानच्
अपविवन्दिषमाणः - अपविवन्दिषमाणा
यत्
अपविवन्दिष्यः - अपविवन्दिष्या
अच्
अपविवन्दिषः - अपविवन्दिषा
घञ्
अपविवन्दिषः
अपविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः