कृदन्तरूपाणि - परा + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविवन्दिषणम्
अनीयर्
पराविवन्दिषणीयः - पराविवन्दिषणीया
ण्वुल्
पराविवन्दिषकः - पराविवन्दिषिका
तुमुँन्
पराविवन्दिषितुम्
तव्य
पराविवन्दिषितव्यः - पराविवन्दिषितव्या
तृच्
पराविवन्दिषिता - पराविवन्दिषित्री
ल्यप्
पराविवन्दिष्य
क्तवतुँ
पराविवन्दिषितवान् - पराविवन्दिषितवती
क्त
पराविवन्दिषितः - पराविवन्दिषिता
शानच्
पराविवन्दिषमाणः - पराविवन्दिषमाणा
यत्
पराविवन्दिष्यः - पराविवन्दिष्या
अच्
पराविवन्दिषः - पराविवन्दिषा
घञ्
पराविवन्दिषः
पराविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः