कृदन्तरूपाणि - अव + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविवन्दिषणम्
अनीयर्
अवविवन्दिषणीयः - अवविवन्दिषणीया
ण्वुल्
अवविवन्दिषकः - अवविवन्दिषिका
तुमुँन्
अवविवन्दिषितुम्
तव्य
अवविवन्दिषितव्यः - अवविवन्दिषितव्या
तृच्
अवविवन्दिषिता - अवविवन्दिषित्री
ल्यप्
अवविवन्दिष्य
क्तवतुँ
अवविवन्दिषितवान् - अवविवन्दिषितवती
क्त
अवविवन्दिषितः - अवविवन्दिषिता
शानच्
अवविवन्दिषमाणः - अवविवन्दिषमाणा
यत्
अवविवन्दिष्यः - अवविवन्दिष्या
अच्
अवविवन्दिषः - अवविवन्दिषा
घञ्
अवविवन्दिषः
अवविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः