कृदन्तरूपाणि - अपि + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविवन्दिषणम्
अनीयर्
अपिविवन्दिषणीयः - अपिविवन्दिषणीया
ण्वुल्
अपिविवन्दिषकः - अपिविवन्दिषिका
तुमुँन्
अपिविवन्दिषितुम्
तव्य
अपिविवन्दिषितव्यः - अपिविवन्दिषितव्या
तृच्
अपिविवन्दिषिता - अपिविवन्दिषित्री
ल्यप्
अपिविवन्दिष्य
क्तवतुँ
अपिविवन्दिषितवान् - अपिविवन्दिषितवती
क्त
अपिविवन्दिषितः - अपिविवन्दिषिता
शानच्
अपिविवन्दिषमाणः - अपिविवन्दिषमाणा
यत्
अपिविवन्दिष्यः - अपिविवन्दिष्या
अच्
अपिविवन्दिषः - अपिविवन्दिषा
घञ्
अपिविवन्दिषः
अपिविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः