कृदन्तरूपाणि - अधि + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिविवन्दिषणम्
अनीयर्
अधिविवन्दिषणीयः - अधिविवन्दिषणीया
ण्वुल्
अधिविवन्दिषकः - अधिविवन्दिषिका
तुमुँन्
अधिविवन्दिषितुम्
तव्य
अधिविवन्दिषितव्यः - अधिविवन्दिषितव्या
तृच्
अधिविवन्दिषिता - अधिविवन्दिषित्री
ल्यप्
अधिविवन्दिष्य
क्तवतुँ
अधिविवन्दिषितवान् - अधिविवन्दिषितवती
क्त
अधिविवन्दिषितः - अधिविवन्दिषिता
शानच्
अधिविवन्दिषमाणः - अधिविवन्दिषमाणा
यत्
अधिविवन्दिष्यः - अधिविवन्दिष्या
अच्
अधिविवन्दिषः - अधिविवन्दिषा
घञ्
अधिविवन्दिषः
अधिविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः