कृदन्तरूपाणि - अभि + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविवन्दिषणम्
अनीयर्
अभिविवन्दिषणीयः - अभिविवन्दिषणीया
ण्वुल्
अभिविवन्दिषकः - अभिविवन्दिषिका
तुमुँन्
अभिविवन्दिषितुम्
तव्य
अभिविवन्दिषितव्यः - अभिविवन्दिषितव्या
तृच्
अभिविवन्दिषिता - अभिविवन्दिषित्री
ल्यप्
अभिविवन्दिष्य
क्तवतुँ
अभिविवन्दिषितवान् - अभिविवन्दिषितवती
क्त
अभिविवन्दिषितः - अभिविवन्दिषिता
शानच्
अभिविवन्दिषमाणः - अभिविवन्दिषमाणा
यत्
अभिविवन्दिष्यः - अभिविवन्दिष्या
अच्
अभिविवन्दिषः - अभिविवन्दिषा
घञ्
अभिविवन्दिषः
अभिविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः