कृदन्तरूपाणि - अभि + वन्द् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवन्दनम्
अनीयर्
अभिवन्दनीयः - अभिवन्दनीया
ण्वुल्
अभिवन्दकः - अभिवन्दिका
तुमुँन्
अभिवन्दयितुम्
तव्य
अभिवन्दयितव्यः - अभिवन्दयितव्या
तृच्
अभिवन्दयिता - अभिवन्दयित्री
ल्यप्
अभिवन्द्य
क्तवतुँ
अभिवन्दितवान् - अभिवन्दितवती
क्त
अभिवन्दितः - अभिवन्दिता
शतृँ
अभिवन्दयन् - अभिवन्दयन्ती
शानच्
अभिवन्दयमानः - अभिवन्दयमाना
यत्
अभिवन्द्यः - अभिवन्द्या
अच्
अभिवन्दः - अभिवन्दा
युच्
अभिवन्दना


सनादि प्रत्ययाः

उपसर्गाः