कृदन्तरूपाणि - निस् + वन्द् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वन्दनम्
अनीयर्
निर्वन्दनीयः - निर्वन्दनीया
ण्वुल्
निर्वन्दकः - निर्वन्दिका
तुमुँन्
निर्वन्दयितुम्
तव्य
निर्वन्दयितव्यः - निर्वन्दयितव्या
तृच्
निर्वन्दयिता - निर्वन्दयित्री
ल्यप्
निर्वन्द्य
क्तवतुँ
निर्वन्दितवान् - निर्वन्दितवती
क्त
निर्वन्दितः - निर्वन्दिता
शतृँ
निर्वन्दयन् - निर्वन्दयन्ती
शानच्
निर्वन्दयमानः - निर्वन्दयमाना
यत्
निर्वन्द्यः - निर्वन्द्या
अच्
निर्वन्दः - निर्वन्दा
युच्
निर्वन्दना


सनादि प्रत्ययाः

उपसर्गाः