कृदन्तरूपाणि - सु + वन्द् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवन्दनम्
अनीयर्
सुवन्दनीयः - सुवन्दनीया
ण्वुल्
सुवन्दकः - सुवन्दिका
तुमुँन्
सुवन्दयितुम्
तव्य
सुवन्दयितव्यः - सुवन्दयितव्या
तृच्
सुवन्दयिता - सुवन्दयित्री
ल्यप्
सुवन्द्य
क्तवतुँ
सुवन्दितवान् - सुवन्दितवती
क्त
सुवन्दितः - सुवन्दिता
शतृँ
सुवन्दयन् - सुवन्दयन्ती
शानच्
सुवन्दयमानः - सुवन्दयमाना
यत्
सुवन्द्यः - सुवन्द्या
अच्
सुवन्दः - सुवन्दा
युच्
सुवन्दना


सनादि प्रत्ययाः

उपसर्गाः