कृदन्तरूपाणि - प्र + वन्द् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवन्दनम्
अनीयर्
प्रवन्दनीयः - प्रवन्दनीया
ण्वुल्
प्रवन्दकः - प्रवन्दिका
तुमुँन्
प्रवन्दयितुम्
तव्य
प्रवन्दयितव्यः - प्रवन्दयितव्या
तृच्
प्रवन्दयिता - प्रवन्दयित्री
ल्यप्
प्रवन्द्य
क्तवतुँ
प्रवन्दितवान् - प्रवन्दितवती
क्त
प्रवन्दितः - प्रवन्दिता
शतृँ
प्रवन्दयन् - प्रवन्दयन्ती
शानच्
प्रवन्दयमानः - प्रवन्दयमाना
यत्
प्रवन्द्यः - प्रवन्द्या
अच्
प्रवन्दः - प्रवन्दा
युच्
प्रवन्दना


सनादि प्रत्ययाः

उपसर्गाः