कृदन्तरूपाणि - प्रति + वन्द् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवन्दनम्
अनीयर्
प्रतिवन्दनीयः - प्रतिवन्दनीया
ण्वुल्
प्रतिवन्दकः - प्रतिवन्दिका
तुमुँन्
प्रतिवन्दयितुम्
तव्य
प्रतिवन्दयितव्यः - प्रतिवन्दयितव्या
तृच्
प्रतिवन्दयिता - प्रतिवन्दयित्री
ल्यप्
प्रतिवन्द्य
क्तवतुँ
प्रतिवन्दितवान् - प्रतिवन्दितवती
क्त
प्रतिवन्दितः - प्रतिवन्दिता
शतृँ
प्रतिवन्दयन् - प्रतिवन्दयन्ती
शानच्
प्रतिवन्दयमानः - प्रतिवन्दयमाना
यत्
प्रतिवन्द्यः - प्रतिवन्द्या
अच्
प्रतिवन्दः - प्रतिवन्दा
युच्
प्रतिवन्दना


सनादि प्रत्ययाः

उपसर्गाः