कृदन्तरूपाणि - सम् + वन्द् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवन्दनम् / संवन्दनम्
अनीयर्
सव्ँवन्दनीयः / संवन्दनीयः - सव्ँवन्दनीया / संवन्दनीया
ण्वुल्
सव्ँवन्दकः / संवन्दकः - सव्ँवन्दिका / संवन्दिका
तुमुँन्
सव्ँवन्दयितुम् / संवन्दयितुम्
तव्य
सव्ँवन्दयितव्यः / संवन्दयितव्यः - सव्ँवन्दयितव्या / संवन्दयितव्या
तृच्
सव्ँवन्दयिता / संवन्दयिता - सव्ँवन्दयित्री / संवन्दयित्री
ल्यप्
सव्ँवन्द्य / संवन्द्य
क्तवतुँ
सव्ँवन्दितवान् / संवन्दितवान् - सव्ँवन्दितवती / संवन्दितवती
क्त
सव्ँवन्दितः / संवन्दितः - सव्ँवन्दिता / संवन्दिता
शतृँ
सव्ँवन्दयन् / संवन्दयन् - सव्ँवन्दयन्ती / संवन्दयन्ती
शानच्
सव्ँवन्दयमानः / संवन्दयमानः - सव्ँवन्दयमाना / संवन्दयमाना
यत्
सव्ँवन्द्यः / संवन्द्यः - सव्ँवन्द्या / संवन्द्या
अच्
सव्ँवन्दः / संवन्दः - सव्ँवन्दा - संवन्दा
युच्
सव्ँवन्दना / संवन्दना


सनादि प्रत्ययाः

उपसर्गाः