कृदन्तरूपाणि - सम् + वन्द् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवन्दनम् / संवन्दनम्
अनीयर्
सव्ँवन्दनीयः / संवन्दनीयः - सव्ँवन्दनीया / संवन्दनीया
ण्वुल्
सव्ँवन्दकः / संवन्दकः - सव्ँवन्दिका / संवन्दिका
तुमुँन्
सव्ँवन्दितुम् / संवन्दितुम्
तव्य
सव्ँवन्दितव्यः / संवन्दितव्यः - सव्ँवन्दितव्या / संवन्दितव्या
तृच्
सव्ँवन्दिता / संवन्दिता - सव्ँवन्दित्री / संवन्दित्री
ल्यप्
सव्ँवन्द्य / संवन्द्य
क्तवतुँ
सव्ँवन्दितवान् / संवन्दितवान् - सव्ँवन्दितवती / संवन्दितवती
क्त
सव्ँवन्दितः / संवन्दितः - सव्ँवन्दिता / संवन्दिता
शानच्
सव्ँवन्दमानः / संवन्दमानः - सव्ँवन्दमाना / संवन्दमाना
ण्यत्
सव्ँवन्द्यः / संवन्द्यः - सव्ँवन्द्या / संवन्द्या
अच्
सव्ँवन्दः / संवन्दः - सव्ँवन्दा - संवन्दा
घञ्
सव्ँवन्दः / संवन्दः
सव्ँवन्दा / संवन्दा
युच्
सव्ँवन्दना / संवन्दना


सनादि प्रत्ययाः

उपसर्गाः