कृदन्तरूपाणि - दुर् + वन्द् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वन्दनम्
अनीयर्
दुर्वन्दनीयः - दुर्वन्दनीया
ण्वुल्
दुर्वन्दकः - दुर्वन्दिका
तुमुँन्
दुर्वन्दयितुम्
तव्य
दुर्वन्दयितव्यः - दुर्वन्दयितव्या
तृच्
दुर्वन्दयिता - दुर्वन्दयित्री
ल्यप्
दुर्वन्द्य
क्तवतुँ
दुर्वन्दितवान् - दुर्वन्दितवती
क्त
दुर्वन्दितः - दुर्वन्दिता
शतृँ
दुर्वन्दयन् - दुर्वन्दयन्ती
शानच्
दुर्वन्दयमानः - दुर्वन्दयमाना
यत्
दुर्वन्द्यः - दुर्वन्द्या
अच्
दुर्वन्दः - दुर्वन्दा
युच्
दुर्वन्दना


सनादि प्रत्ययाः

उपसर्गाः