कृदन्तरूपाणि - निस् + वन्द् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वन्दनम्
अनीयर्
निर्वन्दनीयः - निर्वन्दनीया
ण्वुल्
निर्वन्दकः - निर्वन्दिका
तुमुँन्
निर्वन्दितुम्
तव्य
निर्वन्दितव्यः - निर्वन्दितव्या
तृच्
निर्वन्दिता - निर्वन्दित्री
ल्यप्
निर्वन्द्य
क्तवतुँ
निर्वन्दितवान् - निर्वन्दितवती
क्त
निर्वन्दितः - निर्वन्दिता
शानच्
निर्वन्दमानः - निर्वन्दमाना
ण्यत्
निर्वन्द्यः - निर्वन्द्या
अच्
निर्वन्दः - निर्वन्दा
घञ्
निर्वन्दः
निर्वन्दा
युच्
निर्वन्दना


सनादि प्रत्ययाः

उपसर्गाः