कृदन्तरूपाणि - अनु + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविवन्दिषणम्
अनीयर्
अनुविवन्दिषणीयः - अनुविवन्दिषणीया
ण्वुल्
अनुविवन्दिषकः - अनुविवन्दिषिका
तुमुँन्
अनुविवन्दिषितुम्
तव्य
अनुविवन्दिषितव्यः - अनुविवन्दिषितव्या
तृच्
अनुविवन्दिषिता - अनुविवन्दिषित्री
ल्यप्
अनुविवन्दिष्य
क्तवतुँ
अनुविवन्दिषितवान् - अनुविवन्दिषितवती
क्त
अनुविवन्दिषितः - अनुविवन्दिषिता
शानच्
अनुविवन्दिषमाणः - अनुविवन्दिषमाणा
यत्
अनुविवन्दिष्यः - अनुविवन्दिष्या
अच्
अनुविवन्दिषः - अनुविवन्दिषा
घञ्
अनुविवन्दिषः
अनुविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः