कृदन्तरूपाणि - उप + वन्द् + सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपविवन्दिषणम्
अनीयर्
उपविवन्दिषणीयः - उपविवन्दिषणीया
ण्वुल्
उपविवन्दिषकः - उपविवन्दिषिका
तुमुँन्
उपविवन्दिषितुम्
तव्य
उपविवन्दिषितव्यः - उपविवन्दिषितव्या
तृच्
उपविवन्दिषिता - उपविवन्दिषित्री
ल्यप्
उपविवन्दिष्य
क्तवतुँ
उपविवन्दिषितवान् - उपविवन्दिषितवती
क्त
उपविवन्दिषितः - उपविवन्दिषिता
शानच्
उपविवन्दिषमाणः - उपविवन्दिषमाणा
यत्
उपविवन्दिष्यः - उपविवन्दिष्या
अच्
उपविवन्दिषः - उपविवन्दिषा
घञ्
उपविवन्दिषः
उपविवन्दिषा


सनादि प्रत्ययाः

उपसर्गाः