कृदन्तरूपाणि - वि + वन्द् + यङ्लुक् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवावन्दनम्
अनीयर्
विवावन्दनीयः - विवावन्दनीया
ण्वुल्
विवावन्दकः - विवावन्दिका
तुमुँन्
विवावन्दितुम्
तव्य
विवावन्दितव्यः - विवावन्दितव्या
तृच्
विवावन्दिता - विवावन्दित्री
ल्यप्
विवावद्य
क्तवतुँ
विवावदितवान् - विवावदितवती
क्त
विवावदितः - विवावदिता
शतृँ
विवावदन् - विवावदती
ण्यत्
विवावन्द्यः - विवावन्द्या
अच्
विवावन्दः - विवावन्दा
घञ्
विवावन्दः
विवावन्दा


सनादि प्रत्ययाः

उपसर्गाः