कृदन्तरूपाणि - वि + वन्द् + णिच्+सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवन्दयिषणम्
अनीयर्
विविवन्दयिषणीयः - विविवन्दयिषणीया
ण्वुल्
विविवन्दयिषकः - विविवन्दयिषिका
तुमुँन्
विविवन्दयिषितुम्
तव्य
विविवन्दयिषितव्यः - विविवन्दयिषितव्या
तृच्
विविवन्दयिषिता - विविवन्दयिषित्री
ल्यप्
विविवन्दयिष्य
क्तवतुँ
विविवन्दयिषितवान् - विविवन्दयिषितवती
क्त
विविवन्दयिषितः - विविवन्दयिषिता
शतृँ
विविवन्दयिषन् - विविवन्दयिषन्ती
शानच्
विविवन्दयिषमाणः - विविवन्दयिषमाणा
यत्
विविवन्दयिष्यः - विविवन्दयिष्या
अच्
विविवन्दयिषः - विविवन्दयिषा
घञ्
विविवन्दयिषः
विविवन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः