कृदन्तरूपाणि - वन्द् + णिच्+सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवन्दयिषणम्
अनीयर्
विवन्दयिषणीयः - विवन्दयिषणीया
ण्वुल्
विवन्दयिषकः - विवन्दयिषिका
तुमुँन्
विवन्दयिषितुम्
तव्य
विवन्दयिषितव्यः - विवन्दयिषितव्या
तृच्
विवन्दयिषिता - विवन्दयिषित्री
क्त्वा
विवन्दयिषित्वा
क्तवतुँ
विवन्दयिषितवान् - विवन्दयिषितवती
क्त
विवन्दयिषितः - विवन्दयिषिता
शतृँ
विवन्दयिषन् - विवन्दयिषन्ती
शानच्
विवन्दयिषमाणः - विवन्दयिषमाणा
यत्
विवन्दयिष्यः - विवन्दयिष्या
अच्
विवन्दयिषः - विवन्दयिषा
घञ्
विवन्दयिषः
विवन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः