कृदन्तरूपाणि - आङ् + वन्द् + णिच्+सन् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविवन्दयिषणम्
अनीयर्
आविवन्दयिषणीयः - आविवन्दयिषणीया
ण्वुल्
आविवन्दयिषकः - आविवन्दयिषिका
तुमुँन्
आविवन्दयिषितुम्
तव्य
आविवन्दयिषितव्यः - आविवन्दयिषितव्या
तृच्
आविवन्दयिषिता - आविवन्दयिषित्री
ल्यप्
आविवन्दयिष्य
क्तवतुँ
आविवन्दयिषितवान् - आविवन्दयिषितवती
क्त
आविवन्दयिषितः - आविवन्दयिषिता
शतृँ
आविवन्दयिषन् - आविवन्दयिषन्ती
शानच्
आविवन्दयिषमाणः - आविवन्दयिषमाणा
यत्
आविवन्दयिष्यः - आविवन्दयिष्या
अच्
आविवन्दयिषः - आविवन्दयिषा
घञ्
आविवन्दयिषः
आविवन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः