कृदन्तरूपाणि - सम् + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भन्दनम् / संभन्दनम्
अनीयर्
सम्भन्दनीयः / संभन्दनीयः - सम्भन्दनीया / संभन्दनीया
ण्वुल्
सम्भन्दकः / संभन्दकः - सम्भन्दिका / संभन्दिका
तुमुँन्
सम्भन्दयितुम् / संभन्दयितुम्
तव्य
सम्भन्दयितव्यः / संभन्दयितव्यः - सम्भन्दयितव्या / संभन्दयितव्या
तृच्
सम्भन्दयिता / संभन्दयिता - सम्भन्दयित्री / संभन्दयित्री
ल्यप्
सम्भन्द्य / संभन्द्य
क्तवतुँ
सम्भन्दितवान् / संभन्दितवान् - सम्भन्दितवती / संभन्दितवती
क्त
सम्भन्दितः / संभन्दितः - सम्भन्दिता / संभन्दिता
शतृँ
सम्भन्दयन् / संभन्दयन् - सम्भन्दयन्ती / संभन्दयन्ती
शानच्
सम्भन्दयमानः / संभन्दयमानः - सम्भन्दयमाना / संभन्दयमाना
यत्
सम्भन्द्यः / संभन्द्यः - सम्भन्द्या / संभन्द्या
अच्
सम्भन्दः / संभन्दः - सम्भन्दा - संभन्दा
युच्
सम्भन्दना / संभन्दना


सनादि प्रत्ययाः

उपसर्गाः