कृदन्तरूपाणि - प्र + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभन्दनम्
अनीयर्
प्रभन्दनीयः - प्रभन्दनीया
ण्वुल्
प्रभन्दकः - प्रभन्दिका
तुमुँन्
प्रभन्दयितुम्
तव्य
प्रभन्दयितव्यः - प्रभन्दयितव्या
तृच्
प्रभन्दयिता - प्रभन्दयित्री
ल्यप्
प्रभन्द्य
क्तवतुँ
प्रभन्दितवान् - प्रभन्दितवती
क्त
प्रभन्दितः - प्रभन्दिता
शतृँ
प्रभन्दयन् - प्रभन्दयन्ती
शानच्
प्रभन्दयमानः - प्रभन्दयमाना
यत्
प्रभन्द्यः - प्रभन्द्या
अच्
प्रभन्दः - प्रभन्दा
युच्
प्रभन्दना


सनादि प्रत्ययाः

उपसर्गाः