कृदन्तरूपाणि - नि + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभन्दनम्
अनीयर्
निभन्दनीयः - निभन्दनीया
ण्वुल्
निभन्दकः - निभन्दिका
तुमुँन्
निभन्दयितुम्
तव्य
निभन्दयितव्यः - निभन्दयितव्या
तृच्
निभन्दयिता - निभन्दयित्री
ल्यप्
निभन्द्य
क्तवतुँ
निभन्दितवान् - निभन्दितवती
क्त
निभन्दितः - निभन्दिता
शतृँ
निभन्दयन् - निभन्दयन्ती
शानच्
निभन्दयमानः - निभन्दयमाना
यत्
निभन्द्यः - निभन्द्या
अच्
निभन्दः - निभन्दा
युच्
निभन्दना


सनादि प्रत्ययाः

उपसर्गाः