कृदन्तरूपाणि - आङ् + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आभन्दनम्
अनीयर्
आभन्दनीयः - आभन्दनीया
ण्वुल्
आभन्दकः - आभन्दिका
तुमुँन्
आभन्दयितुम्
तव्य
आभन्दयितव्यः - आभन्दयितव्या
तृच्
आभन्दयिता - आभन्दयित्री
ल्यप्
आभन्द्य
क्तवतुँ
आभन्दितवान् - आभन्दितवती
क्त
आभन्दितः - आभन्दिता
शतृँ
आभन्दयन् - आभन्दयन्ती
शानच्
आभन्दयमानः - आभन्दयमाना
यत्
आभन्द्यः - आभन्द्या
अच्
आभन्दः - आभन्दा
युच्
आभन्दना


सनादि प्रत्ययाः

उपसर्गाः