कृदन्तरूपाणि - परा + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभन्दनम्
अनीयर्
पराभन्दनीयः - पराभन्दनीया
ण्वुल्
पराभन्दकः - पराभन्दिका
तुमुँन्
पराभन्दयितुम्
तव्य
पराभन्दयितव्यः - पराभन्दयितव्या
तृच्
पराभन्दयिता - पराभन्दयित्री
ल्यप्
पराभन्द्य
क्तवतुँ
पराभन्दितवान् - पराभन्दितवती
क्त
पराभन्दितः - पराभन्दिता
शतृँ
पराभन्दयन् - पराभन्दयन्ती
शानच्
पराभन्दयमानः - पराभन्दयमाना
यत्
पराभन्द्यः - पराभन्द्या
अच्
पराभन्दः - पराभन्दा
युच्
पराभन्दना


सनादि प्रत्ययाः

उपसर्गाः